Achyutam Keshavam Lyrics in Sanskrit | Achyutam Keshavam Krishna Damodaram Lyrics in Sanskrit

Rate this post

Achyutam Keshavam Lyrics in Sanskrit: “अच्युतम केशवम्” इति व्यक्तिस्य नाम न भवति, अपितु हिन्दुदेवस्य कृष्णस्य स्तुतिरूपेण गायितं भक्तिगीतं (भजनम्) भवति ।

जपस्य एव अनुवादः “अच्युतं केशवं कृष्णं दामोदरं रामनारायणं जानकी वल्लभम्” इति भवति यस्मिन् कृष्णस्य विविधाः नामानि उपनामानि च सूचीबद्धानि सन्ति । अत्र अर्थस्य विच्छेदः अस्ति :

  • अच्युतमं केशवं च – एतानि हिन्दुधर्मे परमेश्वरस्य विष्णुस्य नामानि सन्ति, यस्य कृष्णः अवतारः (अवतारः) इति मन्यते ।
  • कृष्णदामोदरम् – एतेन कृष्णस्य बाल्यकालस्य दामोदरा इति नाम ज्ञायते यत् तस्य पालकमातुः यशोदाया दत्तम् ।
  • रामनारायणम् – विष्णुरामनारायणस्य अन्यावतारानाम् एतानि नामानि सन्ति।
  • जानकी वल्लभम् – अस्य अनुवादः “जानकीप्रिया” इति रामपत्न्याः सीतायाः अन्यत् नाम ।

भजनस्य गीतं प्रश्नं करोति यत् कृष्णः, तदर्थं कोऽपि देवः वा भक्तिं प्रति प्रतिक्रियां न दास्यति इति किमर्थं कोऽपि शङ्कयिष्यति। अस्मिन् हिन्दुपौराणिककथानां प्रसिद्धानां भक्तानाम् उदाहरणानां प्रयोगः कृतः – मीरा, शाब्रि, यशोदा, गोपी च – कृष्णः तेषां सह कथं विविधरीत्या संवादं कृतवान् इति दर्शयति । भजनस्य समाप्तिः कृष्णस्य नामानि जपन् एव तिष्ठन्तु, तस्य सदैव स्मरणं च कुर्वन्तु, यतः सः अवश्यमेव स्वभक्तानाम् दर्शनं (दर्शन, दर्शन) – स्वस्य दिव्यसन्निध्यस्य झलकं – प्रदास्यति।

समग्रतया “अच्युतम केशवम्” एकः सुन्दरः उत्थानकरः भजनः अस्ति यः गहनभक्तिम्, ईश्वरस्य नित्यं वर्तमानं प्रेम्णः च स्वभावं प्रति विश्वासं च व्यञ्जयति ।

Achyutam Keshavam Lyrics in Sanskrit

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी वल्लभम ।

कौन कहता हे भगवान आते नहीं,
तुम मीरा के जैसे बुलाते नहीं ।

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।

कौन कहता है भगवान खाते नहीं,
बेर शबरी के जैसे खिलाते नहीं ।

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।

कौन कहता है भगवान सोते नहीं,
माँ यशोदा के जैसे सुलाते नहीं ।

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।

कौन कहता है भगवान नाचते नहीं,
गोपियों की तरह तुम नचाते नहीं ।

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।

नाम जपते चलो काम करते चलो,
हर समय कृष्ण का ध्यान करते चलो ।

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।

याद आएगी उनको कभी ना कभी,
कृष्ण दर्शन तो देंगे कभी ना कभी ।

अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment