Ashtalakshmi Stotram Lyrics in Sanskrit | Sumanasa Vandita Lyrics in Sanskrit

Rate this post

Ashtalakshmi Stotram Lyrics in Sanskrit: अष्टलक्ष्मीस्तोत्रम् इति हिन्दुदेव्याः लक्ष्मीयाः अष्टरूपेषु संस्कृतं स्तोत्रम् । प्रत्येकं रूपं लक्ष्मी वा धनसमृद्धेः भिन्नं पक्षं प्रतिनिधियति । अत्र एकः भङ्गः अस्ति :

  • आदि लक्ष्मी – नव आरम्भों के आध्यात्मिक धन का प्रतिनिधित्व करने वाली आदिम लक्ष्मी।
  • धन्या लक्ष्मी – धान्यानां लक्ष्मी, सुफलानां प्रचुरता च सम्बद्धा।
  • धैर्य लक्ष्मी – धैर्यं बलं च प्रदात्री साहसं धैर्यं च लक्ष्मी।
  • गजलक्ष्मी – शक्ति-राजकीय-लौकिक-सफलतायाः प्रतीकं गजैः सह या लक्ष्मी ।
  • संताना लक्ष्मी – संतान लक्ष्मी, भक्तों को सन्तान एवं पारिवारिक कल्याण का आशीर्वाद।
  • विजय लक्ष्मी – विजयस्य लक्ष्मी, प्रयासेषु सफलतां प्रदातुं चुनौतीं च पारयति।
  • विद्या लक्ष्मी – ज्ञान-विद्या-प्रज्ञा-कला-प्रतिभा-प्रदाता लक्ष्मी।
  • धनलक्ष्मी – धन-समृद्धि-लक्ष्मी, भौतिक-प्रचुरता-वित्तीय-सुरक्षा-आनयिका।

अष्टलक्ष्मीस्तोत्रस्य जपेन सर्वेषां अष्टानां लक्ष्मीनां आशीर्वादस्य आह्वानं भवति, येन भक्तस्य जीवने विविधाः समृद्धिः, कल्याणं च भवति इति विश्वासः अस्ति । स्तोत्रम् एव, अथवा तस्य जपस्य रिकार्डिङ्ग्स्, ऑनलाइन अथवा हिन्दुधर्मस्य संसाधनेषु भवन्तः प्राप्नुवन्ति ।

Ashtalakshmi Stotram Lyrics in Sanskrit

आदिलक्ष्मी

सुमनसवन्दित सुन्दरि माधवि चन्द्रसहोदरि हेममये
मुनिगणवन्दित मोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते
जय जय हे मधुसूदनकामिनि आदिलक्ष्मि सदा पालय माम् ॥ १ ॥

धान्यलक्ष्मी

अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये
क्षीरसमुद्भव मङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते
जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि सदा पालय माम् ॥ २ ॥

धैर्यलक्ष्मी
जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये
सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचनि साधुजनाश्रित पादयुते
जय जय हे मधुसूदनकामिनि धैर्यलक्ष्मि सदा पालय माम् ॥ ३ ॥

गजलक्ष्मी
जय जय दुर्गतिनाशिनि कामिनि सर्वफलप्रद शास्त्रमये
रथगज तुरगपदादि समावृत परिजनमण्डित लोकनुते ।
हरिहर ब्रह्म सुपूजित सेवित तापनिवारण पादयुते
जय जय हे मधुसूदनकामिनि गजलक्ष्मि रूपेण पालय माम् ॥ ४ ॥

सन्तानलक्ष्मी

अयि खगवाहिनि मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये
गुणगणवारिधि लोकहितैषिणि स्वरसप्तभूषित गाननुते ।
सकल सुरासुर देवमुनीश्वर मानव वन्दित पादयुते
जय जय हे मधुसूदनकामिनि सन्तानलक्ष्मि सदा पालय माम् ॥ ५ ॥

विजयलक्ष्मी

जय कमलासनि सद्गतिदायिनि ज्ञानविकासिनि गानमये
अनुदिनमर्चित कुङ्कुमधूसरभूषित वासित वाद्यनुते ।
कनकधरास्तुति वैभव वन्दित शङ्कर देशिक मान्यपदे
जय जय हे मधुसूदनकामिनि विजयलक्ष्मि सदा पालय माम् ॥ ६ ॥

विद्यालक्ष्मी

प्रणत सुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमये
मणिमयभूषित कर्णविभूषण शान्तिसमावृत हास्यमुखे ।
नवनिधिदायिनि कलिमलहारिणि कामित फलप्रद हस्तयुते
जय जय हे मधुसूदनकामिनि विद्यालक्ष्मि सदा पालय माम् ॥ ७ ॥

धनलक्ष्मी

धिमिधिमि धिन्धिमि धिन्धिमि धिन्धिमि दुन्दुभिनाद सुपूर्णमये
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम शङ्खनिनाद सुवाद्यनुते ।
वेदपुराणेतिहास सुपूजित वैदिकमार्ग प्रदर्शयुते
जय जय हे मधुसूदनकामिनि धनलक्ष्मि रूपेण पालय माम् ॥ ८ ॥

फ़लशृति

अष्टलक्ष्मी नमस्तुभ्यं वरदे कामरूपिणि ।
विष्णु वक्ष:स्थलारूढ़े भक्त मोक्ष प्रदायिनी॥
शंख चक्रगदाहस्ते विश्वरूपिणिते जय: ।
जगन्मात्रे च मोहिन्यै मंगलम् शुभ मंगलम्॥

॥ इति श्रीअष्टलक्ष्मी स्तोत्रं सम्पूर्णम् ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment