Bhavani Ashtakam Lyrics in Sanskrit

Rate this post

Bhavani Ashtakam Lyrics in Sanskrit: भवानी अष्टकम् संस्कृते हिन्दुदेव्याः दुर्गा इत्यस्याः अपरं नाम भवानी इत्येव समर्पितं भक्तिगीतम् अस्ति । परम्परागतरूपेण आदिशङ्कराचार्यस्य पूज्यस्य दार्शनिकस्य साधुस्य च आरोपितं अष्टकम् अष्टपदैः (संस्कृते अष्टकम् इत्यस्य अर्थः “अष्ट”) अस्ति ।

श्लोकेषु लौकिकदुःखानां सीमानां च शरणं भवानीयाः पूर्णसमर्पणं, आश्रयत्वं च व्यज्यते । भक्तः तेषां ज्ञानाभावं, सत्कर्मं, आध्यात्मिकं वा आचरणं स्वीकुर्वति तथापि भवानीं प्रति रक्षणं मार्गदर्शनं च याचते । सम्पूर्णे स्तोत्रे भवानी परमं शरणं मोक्षस्य च स्रोतः इति सम्बोधितः अस्ति।

भवानी अष्टकम् दुर्गा-उत्सवस्य प्रमुखस्य हिन्दु-उत्सवस्य दुर्गापूजायाः समये पाठितं लोकप्रियं स्तोत्रम् अस्ति । दुर्गायाः आशीर्वादं रक्षणं च इच्छन् भक्तैः कष्टसमये अपि जप्यते ।

Bhavani Ashtakam Lyrics in Sanskrit

न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १॥

भवाब्धावपारे महादुःखभीरु
प्रपात प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २॥

न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३॥

न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मातर्-
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५॥

प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६॥

विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७॥

अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८॥

॥ इति श्रीमदादिशङ्कराचार्यविरचितं भवान्यष्टकं सम्पूर्णम् ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment