Bilvashtakam Lyrics in Sanskrit

Rate this post

Bilvashtakam Lyrics in Sanskrit: बिल्वष्टकं भगवतः शिवस्य समर्पितं भक्तिगीतम् अस्ति। परम्परागतरूपेण आदिशङ्कराचार्यस्य पूज्यस्य हिन्दुदार्शनिकस्य आरोपणं कृत्वा शिवाय एकस्य बिल्वपत्रस्य (बेलपत्रम् इति अपि कथ्यते) अर्पणस्य वर्णनं कृतम् अस्ति ।

बिल्वपत्रमेव महत्त्वं धारयति । अस्य त्रयः पत्रिकाः ब्रह्मविष्णुः महेशः (शिवः) इति हिन्दुत्रित्वस्य प्रतीकाः सन्ति ।

बिल्वष्टकं “बिल्वस्य उपरि अष्टश्लोकाः” इति अनुवादयति, प्रत्येकं श्लोकं च एतस्य सरलस्य तथापि पवित्रस्य पत्रस्य अर्पणस्य गुणानाम् प्रशंसा करोति । बिल्वपत्रस्य अर्पणं विस्तृतसंस्कारं तीर्थयात्रा वा इव पुण्यं कथं मन्यते इति जपे प्रकाशितम् अस्ति ।

भक्ताः प्रायः देवतायाः प्रतिनिधित्वं शिवलिंगाय बिल्वपत्रं अर्पयन्तः बिल्वष्टकं पाठयन्ति । बिलवाष्टकम-गीतस्य रिकार्डिङ्ग्स् भवन्तः तत् श्रोतुम् इच्छुकानां कृते ऑनलाइन [YouTube] द्रष्टुं शक्नुवन्ति।

Bilvashtakam Lyrics in Sanskrit

त्रिदलं त्रिगुणाकारं त्रिनेत्रम् च त्र्यायुधम् ।
त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम् ।।१।।

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ।। २।।

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्धयति सर्वपापेभ्यो एकबिल्वं शिवार्पणम् ।।३।।

शालिग्रामशिलामेकां विप्राणां जातु चार्पयेत्।
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ।।४।।

दन्तिकोटिसहस्राणि अशवमेधशतानि च ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ।।५।।

लक्ष्म्या: स्तनम् उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि एकबिल्वं शिवार्पणम् ।।६।।

दर्शनं बिल्वृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारम् एक बिल्वं शिवार्पणम् ।।७।।

मूलतोब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम् ।।८।।

बिल्वाष्टकमिदं पुण्यं य: पठेत् शिवसन्निधौ ।
सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात् ।।फलश्रुति।।

।। इति बिल्वाष्टकं सम्पूर्णम् ।।

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment