Gayatri Mantra Lyrics in Sanskrit | Om Bhur Bhuva Swaha Lyrics in Sanskrit

Rate this post

Gayatri Mantra Lyrics in Sanskrit: गायत्रीमन्त्रः हिन्दुधर्मे पूज्यः जपः अस्ति । अयं महत्त्वपूर्णमन्त्रेषु अन्यतमः इति मन्यते, प्रायः “महामन्त्रः” अथवा “महामन्त्रः” इति उच्यते । अत्र एकः भङ्गः अस्ति: ।

  • अक्षरशः : गायत्री संस्कृतपद्ये विशिष्टं मीटर् निर्दिशति, मन्त्रः च “पवित्रवाक्यम्” इति अनुवादयति ।
  • अक्षरा: गायत्रीमन्त्रे २४ अक्षराणि सन्ति, ये प्रत्येकं अष्टाक्षराणां त्रिपङ्क्तौ व्यवस्थिताः सन्ति ।
  • भावार्थः– दिव्यसूर्यस्य स्तोत्रं, जीवनं प्रज्ञां च दृष्टम्। जपः सूर्यस्य तेजः प्रशंसति, प्रकाशं सम्यक् अवगमनं च याचते।
  • तात्पर्यम् : गायत्रीमन्त्रस्य जपेन मनः शुद्धं भवति, बुद्धिः सुदृढा भवति, आध्यात्मिकबोधः च भवति इति विश्वासः अस्ति । नित्यकर्मसु ध्यानेषु च प्रायः पठ्यते ।

Gayatri Mantra Lyrics in Sanskrit

ॐ भूर्भुवः स्वः ।
तत्सवितुर्वरेण्यं ।
भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment