Jagajjalapalam Lyrics in Sanskrit | Sri Hari Stotram Lyrics in Sanskrit

Rate this post

Jagajjalapalam Lyrics in Sanskrit, Sri Hari Stotram Lyrics in Sanskrit, Sri Vishnu Stotram Lyrics in Sanskrit

“जगज्जलपालम्” भगवान् विष्णु समर्पिते भक्तिगीतस्य शीर्षकम् अस्ति, यत् प्रायः “श्री हरि स्तोत्रम्” अथवा “जगज्जलपालम् चलत्कण्ठमालम् स्तोत्रम्” इति उच्यते गीतेषु विष्णोः विविधाः गुणाः वर्णिताः सन्ति, तस्य दिव्यगुणानां स्तुतिः च अस्ति । [YouTube] इत्यादिषु मञ्चेषु गीतस्य रिकार्डिङ्ग्स् भवन्तः प्राप्नुवन्ति ।

“जगज्जलपालम्” अपि पूर्वोक्तस्य संस्कृतस्य स्तोत्रस्य प्रथमा पङ्क्तिः अस्ति । अस्य अनुवादः “ब्रह्माण्डस्य रक्षकः” इति भवति, तदनन्तरं श्लोकानां कृते स्वरं निर्धारयति, येषु विष्णुस्य रक्षकदेवस्य भूमिकायाः विस्तारः भवति ।

Jagajjalapalam Lyrics in Sanskrit

जगज्जालपालं कनत्कण्ठमालं
शरच्चन्द्रफालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं
सुपद्मासहायं भजेऽहं भजेऽहम् ॥ १ ॥

सदाम्भोधिवासं गलत्पुष्पहासं
जगत्सन्निवासं शतादित्यभासम् ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं
हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥ २ ॥

रमाकण्ठहारं श्रुतिव्रातसारं
जलान्तर्विहारं धराभारहारम् ।
चिदानन्दरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजेऽहं भजेऽहम् ॥ ३ ॥

जराजन्महीनं परानन्दपीनं
समाधानलीनं सदैवानवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं
त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥ ४ ॥

कृताम्नायगानं खगाधीशयानं
विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकूलं जगद्वृक्षमूलं
निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥ ५ ॥

समस्तामरेशं द्विरेफाभकेशं
जगद्बिम्बलेशं हृदाकाशवेशम् ।
सदा दिव्यदेहं विमुक्ताखिलेहं
सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥ ६ ॥

सुरालीबलिष्ठं त्रिलोकीवरिष्ठं
गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं
भवाम्भोधितीरं भजेऽहं भजेऽहम् ॥ ७ ॥

रमावामभागं तलालग्ननागं
कृताधीनयागं गतारागरागम् ।
मुनीन्द्रैस्सुगीतं सुरैस्सम्परीतं
गुणौघैरतीतं भजेऽहं भजेऽहम् ॥ ८ ॥

फलश्रुति ।
इदं यस्तु नित्यं समाधाय चित्तं
पठेदष्टकं कण्ठहारं मुरारेः ।
स विष्णोर्विशोकं ध्रुवं याति लोकं
जराजन्मशोकं पुनर्विन्दते नो ॥ ९ ॥

इति श्री परमहंसस्वामि ब्रह्मानन्दविरचितं श्रीहरिस्तोत्रम् ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment