Jayathi Jayathi Bharatha Matha Lyrics in Sanskrit

Rate this post

जयति जयति भारत-माता बुध-गीता
निखिल-माता वन-निरता नत-जन-सुहिता ॥ ध्रुवपदम् ॥

सकल-जीव-समता साधु-साधु-विदिता
अखिल-लोक-पृथिता परमानन्द-समुदिता ॥ १॥

अगणित-गुण-शीला अति-दयाल-बाला
प्रकटित-शुभ-जाला पतित-प्राण-लोला ॥ १॥

पण्डित-परिपूजिता पाप-सङ्ग-विवर्जिता
खण्डित-खल-चेष्टिता अखण्ड-देश-वेष्टिता ॥ १॥

कविः – मयूरं विश्वनाथशास्त्री

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment