Krishna Ashtakam (Palayachuta) Lyrics in Sanskrit – Bavisameera Vadiraja Theertha | Madhwa Manasa Padma Bhanu Lyrics in Sanskrit

Rate this post

Palayachuta lyrics in sanskrit, Krishna Ashtakam (Palayachuta) Lyrics in Sanskrit Written By Bavisameera Vadiraja Theertha, Madhwa Manasa Padma Bhanu Lyrics in Sanskrit

पलयाच्युथा पलयाजिथा प्लेया कमलालया
लीलाया द्रुथा भूधरंबुरोहधरा स्वजनोधरा

माधवा मनसा पद्म भानु, समं स्मरा प्रतिमं(सम) स्मरा।
स्निग्धा निर्मला सीथे कंथिला, संमुखं करुणोमुखं।
हृदयं कम्भू समान कंधारम्, अक्षयं दुरिथक्षयम्।
स्निग्धा संस्थुत रूप्य पीत, कृतालयं हरिमालयम्। ll 1 ll

अंगधाधि सुशोभि पाणि युगेन संक्षुभिथैनासम,
थुंगा माल्या मनिन्द्र हर सरोरासम खला नेरसम,
मंगलाप्रधा मंडा धहम विराजितम भजथजितम,
थम ग्रेना वर रूप्य पीता कृतालयम हरिमालयम। ll 2 ll

पीना रम्या तनुधरम भज हे मन शुभ हे मन,
स्वानुभव निदर्शनया दिसंत मर्धिसु संथमम,
आनाथोस्मि निजर्जुन प्रिय साधकम खलभधकम,
हीनाथोजिज्जथारौप्य पीता कृतालयम हरिमालयम। ll 3 ll

हैमा किंकिनी मालिकाशा नचितम तमवंजितम
कामरा कांचन वस्त्रचित्र कटिमघन प्रभाय घनम
कर्म नागकरोपा मोरुमनामयं शुभधिमानयम
नुआम्यहम वर रूप्य पीता कृतालयं हरिमालयम्। ll 4 ll

वृथा जनु मनोज्ञ जंगा ममोहदं परमोहदं,
रत्न कल्प नखतविषा हृथा हृथ्थमस्थतिमुथमं,
प्रथ्याहम रचितर्चनं रमया स्वयागथया स्वयम्,
चिता चिन्त्य रूप्य पीता कृतालयं हरिमालयम्। ll 5 ll

चारु पद सरोज युग्म रुचा अमरोचायचामारो,
धरा मोरध आ जबरा मंडल रंचकम काली भंचकम,
वीरथोथुचित भूषणम वर नूपुम स्वतनुपुरम,
धारयाथमानी रूप्य पीता कृतालयम हरिमालयम। ll 6 ll

सुष्का वधि मनो अथिधूरा थरगामोत्सव दगमम,
सथ कविन्द्र वाचो विलासा महोधाम माहितोध्यायम्,
लक्ष्यि यतीश्वरै कृत पूजनम गुण भजनम,
दधिकृतोपमा रूप्य पीता कृतालयम हरिमालयम्। ll 7 ll

नारद प्रियमविशम्भूरुहेक्षणम् निज लक्षणम्,
थरकोपमा चारु धीप चयंतरे गाथा चिंतारे,
धीरा मनसा पूर्ण चन्द्र समानमच्युतमनमा,
द्धारकोपमा रूप्य पीत कृतालयम् हरिमालयम्। ll 8 ll

फलश्रुति

रूप्यपीता कृतलयास्य हरे प्रियं दुरिताप्रियं,
तद पदार्चक वधि राजा यतिरितं गुण पूर्णतम,
गोप्यामाष्टकम एदथुचमुधे ममस्थिवहा निर्ममा,
प्राप्य शुद्ध फलया तथरा सुकोमलं हृथाधीमलम्।

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment