Nagendra Haraya Trilochanaya Lyrics in Sanskrit | Shiva Panchakshara Stotram Lyrics in Sanskrit

Rate this post

Nagendra Haraya Trilochanaya Lyrics in Sanskrit, Shiva Panchakshara Stotram Lyrics in Sanskrit

शिवपञ्चाक्षरस्तोत्रं हिन्दुधर्मे भगवन्तं शिवाय समर्पितं पूज्यं स्तोत्रम् अस्ति । पूज्यदार्शनिकस्य आदिशङ्करस्य श्रेयः दत्तस्य अस्य अनुवादः “शिवस्य पञ्चाक्षरस्य स्तोत्रम्” इति ।

स्तोत्रस्य मूलं “पञ्चाक्षरमन्त्रस्य” पवित्रस्य पञ्चाक्षरस्य मन्त्रस्य स्तुतिः अस्ति – “ॐ नमः शिवाय” । स्तोत्रस्य प्रत्येकं श्लोकं मन्त्रस्य एकस्मिन् अक्षरे केन्द्रितं भवति, तस्य अर्थस्य, शिवस्य विभिन्नपक्षैः सह तस्य सम्बन्धस्य च विस्तारं करोति ।

स्तोत्रस्य जपेन वा पाठेन वा भक्ताः शिवस्य आशीर्वादं प्राप्तुं भक्तिसंवर्धनं च लक्ष्यं कुर्वन्ति । शिवमूर्तेः समीपे एतस्य स्तोत्रस्य पाठेन अपारं पुण्यं भवति, शिवस्य निवासस्थानं अपि गन्तुं शक्यते इति विश्वासः अस्ति ।

Nagendra Haraya Trilochanaya Lyrics in Sanskrit

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै नकाराय नमः शिवाय ॥१॥

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै मकाराय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जवृन्दसूर्याय
दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय ॥३॥

वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै वकाराय नमः शिवाय ॥४॥

यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै यकाराय नमः शिवाय ॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
शिवलोकमावाप्नोति शिवेन सह मोदते ॥६॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment