Shiv Tandav Lyrics in Sanskrit

Rate this post

Shiv Tandav Lyrics in Sanskrit: शिवताण्डवः हिन्दुधर्मस्य केन्द्रदेवतायाः भगवतः शिवस्य ब्रह्माण्डनृत्यस्य उल्लेखं करोति । इदं सृष्टेः विनाशस्य च नृत्यम् अस्ति, यत् ब्रह्माण्डस्य निरन्तरचक्रस्य सूचकम् अस्ति। शिवताण्डवस्य मुख्यतया द्वे व्याख्यानौ स्तः- १.

शाब्दिकनृत्यः- शिवः प्रबलतया नृत्यं कुर्वन् चित्रितः अस्ति, तस्य जटाः वन्यरूपेण उड्डीयन्ते। एकस्मिन् हस्ते दुन्दुभं (दमरु) अपरस्मिन् हस्ते अग्निम् (अग्नि) धारयति। नृत्यं सृष्टेः आधाराणि एव कम्पयति इति उच्यते ।

रूपकनृत्यम् : नृत्यं ब्रह्माण्डे सृष्टिविनाशयोः लयात्मकप्रक्रियायाः प्रतिनिधित्वं करोति । शिवः अस्य चक्रस्य पृष्ठतः शक्तिं प्रतिनिधियति। तस्य दमारुः सृष्टेः लयं ताडयति, अग्निः तु नूतनारम्भानां कृते मार्गं कल्पयितुं नाशयति।

शिवताण्डवः यथार्थस्य गतिशीलस्वभावं मूर्तरूपं धारयति शक्तिशालिनी प्रतिमा अस्ति। हिन्दुकलासाहित्ययोः लोकप्रियः विषयः अस्ति, शिल्पकलायां, चित्रकलायां, काव्येषु च नृत्यस्य अनेकानि चित्रणानि सन्ति ।

अत्र काश्चन अतिरिक्ताः सूचनाः सन्ति ये भवद्भ्यः रोचकाः भवेयुः:

शिवताण्डवस्तोत्रम् : शिवसमर्पितं प्रसिद्धं संस्कृतस्तोत्रं तस्य नृत्यस्य, तस्य विस्मयकारीरूपस्य च वर्णनं करोति। परम्परानुसारं लङ्काराजस्य रावणस्य आरोपः अस्ति यः शिवस्य भक्तः उपासकः आसीत् ।

लोकप्रियसंस्कृतौ चित्रणम् : भवन्तः चलचित्रेषु नृत्यप्रदर्शनेषु वा शिवताण्डवस्य सन्दर्भान् प्राप्नुवन्ति स्यात्। नृत्यस्य ऊर्जावानं लयात्मकं च स्वरूपं कलात्मकव्याख्यानां कृते आकर्षकविषयं करोति ।

Shiv Tandav Lyrics in Sanskrit

जटाटवी गलज्जल प्रवाह पावितस्थले
गलेवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १ ॥

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरी विराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाट पट्‍टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ २ ॥

धराधरेन्द्र नन्दिनी विलासबन्धु बन्धुर
स्फुरद्दिगन्त सन्तति प्रमोद मानमानसे ।
कृपाकटाक्षधोरणी निरुद्ध दुर्धरापदि
क्वचिद्दिगम्बरे मनोविनोदमेतु वस्तुनि ॥ ३ ॥

जटाभुजङ्ग पिङ्गल स्फुरत्फणा मणिप्रभा
कदम्ब कुङ्कुम द्रव प्रलिप्त दिग्वधूमुखे ।
मदान्ध सिन्धुर स्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ ४ ॥

सहस्रलोचन प्रभृत्यशेषलेख शेखर
प्रसूनधूलि धोरणी विधूसराङ्घ्रि पीठभूः ।
भुजङ्गराजमालया निबद्ध जाटजूटकः
श्रियै चिराय जायतां चकोरबन्धु शेखरः ॥ ५ ॥

ललाट चत्वरज्वलद्धनञ्जय स्फुलिङ्गभा
निपीत पञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमान शेखरं
महाकपालि सम्पदे शिरोजटालमस्तु नः ॥ ६ ॥

कराल फालपट्‍टिका धगद्धगद्धगज्ज्वल-
-द्धनञ्जयाहुतीकृत प्रचण्ड पञ्चसायके ।
धराधरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक-
-प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥ ७ ॥

नवीनमेघमण्डली निरुद्ध दुर्धर स्फुरत्
कुहू निशीथिनी तमः प्रबन्ध बद्ध कन्धरः ।
निलिम्प निर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधान बन्धुरः श्रियं जगद्धुरन्धरः ॥ ८ ॥

प्रफुल्ल नील पङ्कज प्रपञ्च कालिमप्रभा-
-वलम्बि कण्ठ कन्दली रुचि प्रबद्ध कन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥ ९ ॥

अखर्व सर्वमङ्गला कलाकदम्बमञ्जरी
रसप्रवाह माधुरी विजृम्भणा मधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥ १० ॥

जयत्वदभ्र विभ्रम भ्रमद्भुजङ्गमश्वस-
-द्विनिर्गमत् क्रमस्फुरत् कराल फालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन् मृदङ्ग तुङ्ग मङ्गल-
-ध्वनिक्रम प्रवर्तित प्रचण्ड ताण्डवः शिवः ॥ ११ ॥

दृषद्विचित्र तल्पयोर्भुजङ्ग मौक्तिक स्रजो-
-र्गरिष्ठ रत्नलोष्ठयोः सुहृद्विपक्ष पक्षयोः ।
तृणारविन्द चक्षुषोः प्रजामही महेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् ॥ १२ ॥

कदा निलिम्पनिर्झरी निकुञ्जकोटरे वसन्
विमुक्त दुर्मतिः सदा शिरस्थमञ्जलिं वहन् ।
विलोल लोललोचनो ललामफाललग्नकः
शिवेति मन्त्रमुच्चरन् कदा सुखी भवाम्यहम् ॥ १३ ॥

इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन् स्मरन् ब्रुवन्नरो विशुद्धिमेति सन्ततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥ १४ ॥

पूजावसानसमये दशवक्त्रगीतं
यः शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्र तुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः ॥ १५ ॥

इति श्रीदशकण्ठरावण विरचितं श्री शिव ताण्डव स्तोत्रम् ।

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment