Shri Krishna Ashtakam Lyrics in Sanskrit | Krishna Ashtakam Lyrics Sanskrit

Rate this post

Shri Krishna Ashtakam Lyrics in Sanskrit, Krishna Ashtakam Lyrics Sanskrit

श्री कृष्णाष्टकम् पूज्य हिन्दूदेवता भगवान् कृष्णाय समर्पितं भक्तिस्तोत्रम् अस्ति। अष्टमशताब्द्याः प्रमुखेन दार्शनिकेन धर्मशास्त्रज्ञेन च आदिशङ्कराचार्येन रचितस्य अष्टकमस्य अक्षरशः अनुवादः “अष्टश्लोकाः” इति भवति । यथा नाम सूचयति, कृष्णस्य दिव्यगुणानां, वीरकर्मणां, लीलास्वभावस्य च स्तुतिं कृत्वा अष्टसंस्कृतश्लोकानां (श्लोकानां) संग्रहः अस्ति ।

अत्र श्रीकृष्णाष्टकस्य केचन प्रमुखाः पक्षाः सन्ति-

  • सामग्रीः- कृष्णस्य सौन्दर्यस्य, तस्य लीला-वीर-कर्मणां, तस्य करुणायाः, भक्तानां मुक्ति-क्षमतायाः च वर्णनं कृतम् अस्ति ।
  • तात्पर्यम् : अष्टकं भक्तैः वर्षभरि पठ्यते, परन्तु विशेषतः कृष्णजन्माष्टमीयां तस्य जन्मोत्सवे।
  • रूपम् : संस्कृतश्लोकाः प्रायः सुरीलेन गायन्ति, अष्टकस्य अभिलेखाः च श्रवणाय, जपाय च लोकप्रियाः सन्ति ।

श्लोकेषु कृष्णस्य विविधरूपस्य वर्णनं कृतम् अस्ति – मनोहरगोपबालकः, शक्तिशालिनः रक्षकः, प्रेमभक्तिमूर्तिः च। तेषु तस्य प्रतिष्ठितं मयूरपक्षिमुकुटं, तस्य सुरीला वेणुः, वृन्दावनस्य गोपीभिः (गोपालककन्याभिः) सह तस्य लीलापूर्णं विनोदं च उल्लेखयन्ति । भक्ताः कृष्णस्य आशीर्वादं याचयन्तः अष्टकम् पठन्ति, येन शान्तिः, समृद्धिः, पुनर्जन्मचक्रात् मुक्तिः च भवति । श्रीकृष्णाष्टकम् कृष्णजन्माष्टमी, तस्य जन्मोत्सवे, अन्येषु हिन्दुपर्वसु पाठार्थं लोकप्रियः विकल्पः अस्ति ।

Shri Krishna Ashtakam Lyrics in Sanskrit

श्री कृष्णाष्टकम्

वसुदॆव सुतं दॆवं कंस चाणूर मर्दनम् ।
दॆवकी परमानन्दं कृष्णं वन्दॆ जगद्गुरुम् ॥१॥

अतसी पुष्प सङ्काशं हार नूपुर शॊभितम् ।
रत्न कङ्कण कॆयूरं कृष्णं वन्दॆ जगद्गुरुम् ॥२॥

कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् ।
विलसत् कुण्डलधरं कृष्णं वन्दॆ जगद्गुरम् ॥३॥

मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् ।
बर्हि पिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥ ४ ॥

उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् ।
यादवानां शिरॊरत्नं कृष्णं वन्दॆ जगद्गुरुम् ॥५॥

रुक्मिणी कॆलि संयुक्तं पीताम्बर सुशॊभितम् ।
अवाप्त तुलसी गन्धं कृष्णं वन्दॆ जगद्गुरुम् ॥६॥

गॊपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् ।
श्रीनिकॆतं महॆष्वासं कृष्णं वन्दॆ जगद्गुरुम् ॥७॥

श्रीवत्साङ्कं महॊरस्कं वनमाला विराजितम् ।
शङ्खचक्र धरं दॆवं कृष्णं वन्दॆ जगद्गुरुम् ॥८॥

फलश्रुति

कृष्णाष्टक मिदं पुण्यंप्रातरुत्थाय यः पठेत्।
कोटिजन्म कृतं पापंस्मरणेन विनश्यति॥

॥ इति श्री कृष्णाष्टकम् सम्पूर्णम् ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment