Shri Krishna Kripa Kataksha Stotra in Sanskrit – Adi Shankaracharya

Rate this post

Shri Krishna Kripa Kataksha Stotra in Sanskrit, Shri Krishna Kataksha Lyrics in Sanskrit

श्री कृष्ण कृपा कटाक्ष स्तोत्र इति हिन्दूप्रधानदेवतेषु अन्यतमं भगवान् श्रीकृष्णं प्रति समर्पितं भक्तिस्तोत्रम् (स्तोत्रम्) अस्ति । संस्कृतभाषायां रचितं पूज्य हिन्दुदार्शनिकस्य आदिशङ्करस्य श्रेयः । स्तोत्रं भगवतः श्रीकृष्णस्य प्रति भक्तेः समर्पणस्य च हृदयस्पर्शी अभिव्यक्तिः अस्ति, तस्य दयालुदृष्टिम् (कटाक्षं) अन्वेष्य यस्याः सर्वकामानां मुक्तिं पूरयितुं च सामर्थ्यं वर्तते।

अत्र स्तोत्रस्य विस्तृततरं वर्णनं भवति ।

  • संरचना : स्तोत्रे १२ श्लोकाः सन्ति, प्रत्येकं चत्वारि पङ्क्तयः सन्ति । प्रत्येकं श्लोकं भगवतः श्रीकृष्णस्य दिव्यगुणानां एकं पक्षं सुन्दरं वर्णयति, तस्य अनुग्रहं च याचते।
  • विषयः – स्तोत्रस्य केन्द्रविषयः भगवतः कृष्णस्य दयालुदृष्टेः परिवर्तनकारी शक्तिः अस्ति। भक्तः स्वस्य दोषान् सीमां च ज्ञात्वा तेषां लौकिक अस्तित्वात् उत्थापयितुं कृष्णस्य करुणाम् अन्वेषयति।
  • भक्तिव्यञ्जन : स्तोत्रं भगवतः श्रीकृष्णस्य प्रति गहनभक्तिश्रद्धया ओतप्रोतम् अस्ति। भक्तस्य दिव्यस्य प्रेम्णः आकांक्षा च सम्पूर्णेषु श्लोकेषु स्पर्शयोग्यः भवति।
  • आध्यात्मिकं महत्त्वम् : श्रीकृष्णकृपकाटक्षस्तोत्रं भक्तिसंवर्धनार्थं, दिव्येच्छायां समर्पणार्थं, लौकिकरागेभ्यः मुक्तिं प्राप्तुं च एकं शक्तिशाली आध्यात्मिकं साधनं मन्यते। अस्य स्तोत्रस्य निष्कपटतायाः श्रद्धया च पाठेन भगवान् श्रीकृष्णस्य आशीर्वादः अनुग्रहः च आकर्षयति इति विश्वासः अस्ति ।

अत्र स्तोत्रात् केचन प्रमुखाः गृहीताः पदार्थाः सन्ति ।

  • श्रीकृष्णस्य करुणदृष्टिः परिवर्तनं मोक्षं च शक्तिं धारयति।
  • दिव्यं समर्पणं सत्यसिद्धेः मार्गः।
  • कृष्णस्य प्रसादस्य आकर्षणाय भक्तिः श्रद्धा च अत्यावश्यकी भवति।
  • स्तोत्रं दिव्यप्रेमस्य परिवर्तनकारीशक्तेः स्मरणरूपेण कार्यं करोति ।
  • श्रीकृष्णकृपकाटक्षस्तोत्रम् एकं पोषितं भक्तिगीतं यत् साधकानां आध्यात्मिकयात्रायां निरन्तरं प्रेरयति, उत्थापयति च। अस्य भक्तिः, समर्पणं, दिव्यकृपायाः परिवर्तनकारीशक्तिः च इति सन्देशः अद्यत्वे अपि प्राचीनकाले इव प्रासंगिकः अस्ति ।

Shri Krishna Kripa Kataksha Stotra in Sanskrit

भजे व्रजैक मण्डनम्, समस्त पाप खण्डनम्,
स्वभक्त चित्त रञ्जनम्, सदैव नन्द नन्दनम्,
सुपिन्छ गुच्छ मस्तकम् , सुनाद वेणु हस्तकम् ,
अनङ्ग रङ्ग सागरम्, नमामि कृष्ण नागरम् ॥ १ ॥

मनोज गर्व मोचनम् विशाल लोल लोचनम्,
विधूत गोप शोचनम् नमामि पद्म लोचनम्,
करारविन्द भूधरम् स्मितावलोक सुन्दरम्,
महेन्द्र मान दारणम्, नमामि कृष्ण वारणम् ॥ २ ॥

कदम्ब सून कुण्डलम् सुचारु गण्ड मण्डलम्,
व्रजान्गनैक वल्लभम नमामि कृष्ण दुर्लभम.
यशोदया समोदया सगोपया सनन्दया,
युतम सुखैक दायकम् नमामि गोप नायकम् ॥ ३ ॥

सदैव पाद पङ्कजम मदीय मानसे निजम्,
दधानमुत्तमालकम् , नमामि नन्द बालकम्,
समस्त दोष शोषणम्, समस्त लोक पोषणम्,
समस्त गोप मानसम्, नमामि नन्द लालसम् ॥ ४ ॥

भुवो भरावतारकम् भवाब्दि कर्ण धारकम्,
यशोमती किशोरकम्, नमामि चित्त चोरकम्.
दृगन्त कान्त भङ्गिनम् , सदा सदालसंगिनम्,
दिने दिने नवम् नवम् नमामि नन्द संभवम् ॥ ५ ॥

गुणाकरम् सुखाकरम् क्रुपाकरम् कृपापरम् ,
सुरद्विषन्निकन्दनम् , नमामि गोप नन्दनम्.
नवीनगोप नागरम नवीन केलि लम्पटम् ,
नमामि मेघ सुन्दरम् तथित प्रभालसथ्पतम् ॥ ६ ॥

समस्त गोप नन्दनम् , ह्रुदम्बुजैक मोदनम्,
नमामि कुञ्ज मध्यगम्, प्रसन्न भानु शोभनम्.
निकामकामदायकम् दृगन्त चारु सायकम्,
रसालवेनु गायकम, नमामि कुञ्ज नायकम् ॥ ७ ॥

विदग्ध गोपिका मनो मनोज्ञा तल्पशायिनम्,
नमामि कुञ्ज कानने प्रवृद्ध वह्नि पायिनम्.
किशोरकान्ति रञ्जितम, द्रुगन्जनम् सुशोभितम,
गजेन्द्र मोक्ष कारिणम, नमामि श्रीविहारिणम ॥ ८ ॥

यदा तदा यथा तथा तदैव कृष्ण सत्कथा ,
मया सदैव गीयताम् तथा कृपा विधीयताम.
प्रमानिकाश्टकद्वयम् जपत्यधीत्य यः पुमान ,
भवेत् स नन्द नन्दने भवे भवे सुभक्तिमान ॥ ९ ॥

इति श्रीमच्छङ्कराचार्यकृतं श्रीकृष्णाष्टकं
कृष्णकृपाकटाक्षस्तोत्रं च सम्पूर्णम् ॥
श्रीकृष्णार्पणमस्तु ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment