Sri Rudram Chamakam Lyrics in Sanskrit | Rudram Chamakam in Sanskrit

Rate this post

Sri Rudram Chamakam Lyrics in Sanskrit, Rudram Chamakam in Sanskrit

श्री रुद्रम् चमकम् हिन्दुधर्मस्य केन्द्रदेवता भगवान् शिवस्य सम्मानार्थं भक्तिगीतम् अस्ति । अस्य उत्पत्तिः प्राचीनतमहिन्दुशास्त्रेषु अन्यतमस्य यजुर्वेदात् अभवत् ।

अत्र श्रीरुद्रं चमकमस्य द्वयोः भागयोः विच्छेदः अस्ति :

  • श्री रुद्रम् (नामकम्) : एषः प्रथमः भागः अस्ति, तस्य नाम च “नामभिः सह रुद्रः” इति अनुवादः भवति । अस्मिन् शिवस्य नानानामगुणानां पाठः दृश्यते । “नाम” इति शब्दस्य अर्थः “नाम” इति शिवस्य विभिन्नपक्षं सम्बोधयन् पुनः पुनः प्रयोगः भवति ।
  • चमकम् – चमकम् इति द्वितीयः भागः पारम्परिकव्यवहारे योजितः अस्ति । अस्मिन् खण्डे “चामे” इति शब्दः पुनः पुनः प्रयुक्तः अस्ति । चमकमस्य अर्थः तावत् स्पष्टः नास्ति, परन्तु स्तोत्रस्य कतिपयेषु भागेषु पाठस्य विशिष्टशैल्याः वा बोधस्य वा प्रतिनिधित्वं करोति इति मन्यते ।

समग्रतया श्री रुद्रम् चमकम् इति शिवस्य स्तुतिं कृत्वा तस्य आशीर्वादं याच्य शक्तिशाली जपः अस्ति। धर्मानुष्ठानेषु भक्तैः च व्यक्तिगतपूजनाय पठ्यते ।

Sri Rudram Chamakam Lyrics in Sanskrit

॥ चमकप्रश्नः ॥

ॐ अग्नाविष्णूसजोषसेमा वर्धन्तुवां गिरः ।
द्युम्नैर्वाजेभिरागतम् । वाजश्च मेप्रसवश्च मे
प्रयतिश्च मेप्रसितिश्च मेधीतिश्च मेक्रतुश्च
मेस्वरश्च मेश्लोकश्च मेश्रावश्च मेश्रुतिश्च
मेज्योतिश्च मेसुवश्च मेप्राणश्च मेऽपानश्च मे
व्यानश्च मेऽसुश्च मेचित्तं च म आधीतं च मे
वाक्च मेमनश्च मेचक्षुश्च मेश्रोत्रं च मे
दक्षश्च मेबलं च म ओजश्च मेसहश्च म
आयुश्च मेजरा च म आत्मा च मेतनूश्च मेशर्म
च मेवर्म च मेऽङ्गानि च मेऽस्थानि च मेपरूꣳषि
च मेशरीराणि च मे॥ १॥

ज्यैष्ठ्यं च म आधिपत्यं च मेमन्युश्च मेभामश्च
मेऽमश्च मेऽम्भश्च मेजेमा च मेमहिमा च मे
वरिमा च मेप्रथिमा च मेवर्ष्मा च मेद्राघुया च मे
वृद्धं च मेवृद्धिश्च मेसत्यं च मेश्रद्धा च
मे जगच्च मेधनं च मेवशश्च मेत्विषिश्च मे
क्रीडा च मेमोदश्च मेजातं च मेजनिष्यमाणं च मे
सूक्तं च मेसुकृतं च मेवित्तं च मेवेद्यं च मे
भूतं च मेभविष्यच्च मेसुगं च मेसुपथं च म
ऋद्धं च म ऋद्धिश्च मेकॢप्तं च मेकॢप्तिश्च
मेमतिश्च मेसुमतिश्च मे॥ २॥

शं च मेमयश्च मेप्रियं च मेऽनुकामश्च मे
कामश्च मेसौमनसश्च मेभद्रं च मेश्रेयश्च मे
वस्यश्च मेयशश्च मेभगश्च मेद्रविणं च मे
यन्ता च मेधर्ता च मेक्षेमश्च मेधृतिश्च मे
विश्वं च मेमहश्च मेसंविच्च मेज्ञात्रं च मे
सूश्च मेप्रसूश्च मेसीरं च मेलयश्च म ऋतं च
मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मेजीवातुश्च
मेदीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मेसुगं च
मेशयनं च मेसूषा च मेसुदिनं च मे॥ ३॥

ऊर्क्च मेसूनृता च मेपयश्च मेरसश्च मे
घृतं च मेमधुच मेसग्धिश्च मेसपीतिश्च मे
कृषिश्च मेवृष्टिश्च मेजैत्रं च म औद्भिद्यं
च मेरयिश्च मेरायश्च मेपुष्टं च मेपुष्टिश्च मे
विभुच मेप्रभुच मेबहु च मेभूयश्च मेपूर्णं
च मेपूर्णतरं च मेऽक्षितिश्च मेकूयवाश्च मेऽन्नं
च मेऽक्षुच्च मेव्रीहयश्च मेयवाश्च मेमाषाश्च
मेतिलाश्च मेमुद्गाश्च मेखल्वाश्च मेगोधूमाश्च मे
मसुराश्च मेप्रियंगवश्च मेऽणवश्च मेश्यामकाश्च
मेनीवाराश्च मे॥ ४॥

अश्मा च मेमृत्तिका च मेगिरयश्च मेपर्वताश्च मे
सिकताश्च मेवनस्पतयश्च मेहिरण्यं च मेऽयश्च
मेसीसं च मेत्रपुश्च मेश्यामं च मेलोहं च
मेऽग्निश्च म आपश्च मेवीरुधश्च म ओषधयश्च
मेकृष्टपच्यं च मेऽकृष्टपच्यं च मेग्राम्याश्च
मेपशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे
वित्तिश्च मेभूतं च मेभूतिश्च मेवसुच मे
वसतिश्च मेकर्म च मेशक्तिश्च मेऽर्थश्च म
एमश्च म इतिश्च मेगतिश्च मे॥ ५॥

अग्निश्च म इन्द्रश्च मेसोमश्च म इन्द्रश्च मेसविता
च म इन्द्रश्च मेसरस्वती च म इन्द्रश्च मेपूषा च
म इन्द्रश्च मेबृहस्पतिश्च म इन्द्रश्च मेमित्रश्च
म इन्द्रश्च मेवरुणश्च म इन्द्रश्च मेत्वष्टा च
म इन्द्रश्च मेधाता च म इन्द्रश्च मेविष्णुश्च म
इन्द्रश्च मेऽश्विनौच म इन्द्रश्च मेमरुतश्च म
इन्द्रश्च मेविश्वेच मेदेवा इन्द्रश्च मेपृथिवी च
म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मेद्यौश्च
म इन्द्रश्च मेदिशश्च म इन्द्रश्च मेमूर्धा च म
इन्द्रश्च मेप्रजापतिश्च म इन्द्रश्च मे ॥ ६॥

अꣳशुश्च मेरश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च
म उपाꣳशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च
मेमैत्रावरुणश्च म आश्विनश्च मेप्रतिप्रस्थानश्च मे
शुक्रश्च मेमन्थी च म आग्रयणश्च मेवैश्वदेवश्च
मेध्रुवश्च मेवैश्वानरश्च म ऋतुग्रहाश्च
मेऽतिग्राह्याश्च म ऐन्द्राग्नश्च मेवैश्वदेवश्च
मेमरुत्वतीयाश्च मेमाहेन्द्रश्च म आदित्यश्च
मेसावित्रश्च मेसारस्वतश्च मेपौष्णश्च मे
पात्नीवतश्च मेहारियोजनश्च मे॥ ७॥

इध्मश्च मेबर्हिश्च मेवेदिश्च मेधिष्णियाश्च मे
स्रुचश्च मेचमसाश्च मेग्रावाणश्च मेस्वरवश्च
म उपरवाश्च मेऽधिषवणेच मेद्रोणकलशश्च
मेवायव्यानि च मेपूतभृच्च म आधवनीयश्च म
आग्नीध्रं च मेहविर्धानं च मेगृहाश्च मेसदश्च
मेपुरोडाशाश्च मेपचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे॥ ८॥

अग्निश्च मेघर्मश्च मेऽर्कश्च मेसूर्यश्च मे
प्राणश्च मेऽश्वमेधश्च मेपृथिवी च मेऽदितिश्च मे
दितिश्च मेद्यौश्च मेशक्क्वरीरङ्गुलयो दिशश्च
मेयज्ञेन कल्पन्तामृक्च मेसाम च मेस्तोमश्च मे
यजुश्च मेदीक्षा च मेतपश्च म ऋतुश्च मेव्रतं
च मेऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरेच मेयज्ञेन
कल्पेताम् ॥ ९॥

गर्भाश्च मेवत्साश्च मेत्र्यविश्च मेत्र्यवी च मे
दित्यवाट् च मेदित्यौही च मेपञ्चाविश्च मेपञ्चावी
च मेत्रिवत्सश्च मेत्रिवत्सा च मेतुर्यवाट् च मे
तुर्यौही च मेपष्ठवाट् च मेपष्ठौही च म उक्षा च
मेवशा च म ऋषभश्च मेवेहच्च मेऽनड्वाञ्च
मेधेनुश्च म आयुर्यज्ञेन कल्पतां प्राणोयज्ञेन
कल्पतामपानोयज्ञेन कल्पतां व्यानोयज्ञेन कल्पतां
चक्षुर्यज्ञेन कल्पताग् श्रोत्रं यज्ञेन कल्पतां मनो
यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां
यज्ञोयज्ञेन कल्पताम् ॥ १०॥

एका च मेतिस्रश्च मेपञ्च च मेसप्त च मेनव
च म एकादश च मेत्रयोदश च मेपञ्चदश च
मेसप्तदश च मेनवदश च म एकविꣳशतिश्च
मेत्रयोविꣳशतिश्च मेपञ्चविꣳशतिश्च
मेसप्तविꣳशतिश्च मेनवविꣳशतिश्च
म एकत्रिꣳशच्च मेत्रयस्त्रिꣳशच्च मे
चतस्रश्च मेऽष्टौच मेद्वादश च मेषोडश
च मेविꣳशतिश्च मेचतुर्विꣳशतिश्च
मेऽष्टाविꣳशतिश्च मेद्वात्रिꣳशच्च मे
षट्त्रिꣳशच्च मेचत्वरिꣳशच्च मे
चतुश्चत्वारिꣳशच्च मेऽष्टाचत्वारिꣳशच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च
मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च
भुवनश्चाधिपतिश्च ॥ ११॥

ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शꣳसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा मा
हिꣳसीर्मधुमनिष्येमधुजनिष्येमधुवक्ष्यामि
मधुवदिष्यामि मधुमतीं देवेभ्योवाचमुद्यासꣳ
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तुशोभायै
पितरोऽनुमदन्तु॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment