Sri Rudram Laghunyasam Lyrics in Sanskrit | Rudram Laghunyasam in Sanskrit

Rate this post

Sri Rudram Laghunyasam Lyrics in Sanskrit, Rudram Laghunyasam in Sanskrit

रुद्रं लघुन्यासं हिन्दुदेवस्य शिवस्य उग्रपक्षस्य रुद्राय समर्पितं स्तोत्रम् अस्ति । हिन्दुधर्मस्य चतुर्णां प्राचीनतमानां स्तोत्रसङ्ग्रहेषु अन्यतमस्य यजुर्वेदस्य भागः अस्ति ।

अत्र पदस्य विच्छेदः अस्ति :

  • रुद्र – “गर्जनकर्ता” – शिवस्य एकः शक्तिशाली सम्भाव्यः विनाशकारी पक्षः।
  • लघुन्यासम् – “लघु संग्रह” अथवा “संक्षेप” ।

अत्र मुख्यबिन्दून् विच्छेदः अस्ति :

  • अर्थः- लघुन्यासस्य अनुवादः “लघुसंग्रहः” इति भवति यत्र बृहत्तरस्य श्रीरुद्रमस्य श्लोकानां विशिष्टचयनं निर्दिश्यते।
  • प्रयोजनम् : रुद्रं लघुन्यासस्य जपेन वा पाठेन वा रुद्रस्य प्रसन्नता भवति, शान्तिः, समृद्धिः, रक्षणम् इत्यादयः आशीर्वादाः भवन्ति इति विश्वासः अस्ति ।
  • संरचना : स्तोत्रे रुद्रस्य स्वरूपं, गुणाः, नानानामानि च वर्णिताः सन्ति । तस्य उपकारार्थिभिः मन्त्रैः आह्वयति।

अत्र केचन अतिरिक्तविवरणानि सन्ति-

  • स्तोत्रेषु रुद्रस्य नानारूपगुणानां वर्णनं भवति ।
  • ते प्रायः रक्षणं क्षमां च याचन्ते ।
  • पाठस्य चिकित्साशक्तिः अस्ति, दुर्भाग्यं च निवारयति इति कथ्यते।

रुद्रं लघुन्यासं पूजाकाले (पूजासंस्कारेषु) पठ्यते, रुद्रात् शान्तिं आशीर्वादं च आनयति इति विश्वासः अस्ति । शिवाय समर्पिते प्रमुखे महोत्सवे महाशिवरात्रे विशेषतया अस्य महत्त्वम् अस्ति ।

Sri Rudram Laghunyasam Lyrics in Sanskrit

॥ लघुन्यासः ॥
ॐ अथात्मानꣳ शिवात्मानग् श्रीरुद्ररूपं ध्यायेत् ॥
शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥
कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम् ॥

वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् । अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् । नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
सर्वव्यापिनमीशानं रुद्रं वैविश्वरूपिणम् । एवं ध्यात्वा द्विजसम्यक् ततो यजनमारभेत् ॥

ॐ प्रजननेब्रह्मा तिष्ठतु। पादयोर्विष्णुस्तिष्ठतु।
हस्तयोर्हरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्ठतु। जठरेऽग्निस्तिष्ठतु।
हृदयेशिवस्तिष्ठतु। कण्ठेवसवस्तिष्ठन्तु। वक्त्रे सरस्वती
तिष्ठतु। नासिकयोर्वायुस्तिष्ठतु। नयनयोश्चन्द्रादित्यौ
तिष्ठेताम् । कर्णयोरश्विनौतिष्ठेताम् । ललाटेरुद्रास्तिष्ठन्तु।
मूर्ध्न्यादित्यास्तिष्ठन्तु। शिरसि महादेवस्तिष्ठतु। शिखायां
वामदेवस्तिष्ठतु। पृष्ठेपिनाकी तिष्ठतु। पुरतः शूली तिष्ठतु।
पार्श्वयोः शिवाशङ्करौतिष्ठेताम् । सर्वतोवायुस्तिष्ठतु। ततोबहिः
सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु। सर्वेष्वङ्गेषुसर्वा देवता
यथास्थानं तिष्ठन्तु। माꣳ रक्षन्तु। सर्वान् महाजनान् रक्षन्तु॥

ॐ अग्निर्मे वाचि श्रितः । वाग्धृदये। हृदयं मयि ।
अहममृते। अमृतं ब्रह्मणि । वायुर्मे प्राणेश्रितः ।
प्राणोहृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । सूर्यो मेचक्षुषि श्रितः । चक्षुर्हृदये।
हृदयं मयि । अहममृते। अमृतं ब्रह्मणि ।
चन्द्रमा मेमनसि श्रितः । मनोहृदये। हृदयं
मयि । अहममृते। अमृतं ब्रह्मणि । दिशोमे
श्रोत्रेश्रिताः । श्रोत्रꣳ हृदये। हृदयं मयि ।
अहममृते। अमृतं ब्रह्मणि । आपोमेरेतसि श्रिताः ।
रेतोहृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । पृथिवी मेशरीरेश्रिता । शरीरग्ं हृदये।
हृदयं मयि । अहममृते। अमृतं ब्रह्मणि ।
ओषधिवनस्पतयोमेलोमसुश्रिताः । लोमानि
हृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । इन्द्रोमेबले श्रितः । बलꣳ हृदये।
हृदयं मयि । अहममृते। अमृतं ब्रह्मणि ।
पर्जन्योमेमूर्ध्नि श्रितः । मूर्धा हृदये। हृदयं
मयि । अहममृते। अमृतं ब्रह्मणि । ईशानोमेमन्यौ
श्रितः । मन्युर्हृदये। हृदयं मयि । अहममृते।
अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः । आत्मा
हृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः
पुनराकूतमागात् । वैश्वानरोरश्मिभिर्वावृधानः ।
अन्तस्तिष्ठत्वमृतस्य गोपाः ॥

अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः,
सङ्कर्षणमूर्तिस्वरूपोयोऽसावादित्यः परमपुरुषः स एष रुद्रोदेवता ।
नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् ।
श्री साम्बसदाशिव प्रसाद सिद्ध्यर्थे जपेविनियोगः ॥

ॐ अग्निहोत्रात्मनेअङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मनेतर्जनीभ्यां नमः ।
चातुर्मास्यात्मनेमध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मनेअनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मनेकनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मनेकरतलकरपृष्ठाभ्यां नमः ॥

अग्निहोत्रात्मनेहृदयाय नमः ।
दर्शपूर्णमासात्मनेशिरसेस्वाहा ।
चातुर्मास्यात्मनेशिखायैवषट् ।
निरूढपशुबन्धात्मनेकवचाय हुम् ।
ज्योतिष्टोमात्मनेनेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मनेअस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम् ॥
आपाताळनभः स्थलान्तभुवनब्रह्माण्डमाविस्फुर
ज्ज्योतिः स्फाटिकलिङ्गमौळिविलसत्पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सितसिद्धयेध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठेकालाः कपर्दाकलित शशिकलाश्चण्डकोदण्ड हस्ताः ॥

त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदा
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तुसौख्यम् ॥

श्री गुरुभ्योनमः । हरिः ओ३म् ।
ॐ गणानां त्वा गणपतिꣳ हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत
आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥

॥ ॐ श्री महागणपतये नमः ॥

ॐ शं च मेमयश्च मेप्रियं च मेऽनुकामश्च मे
कामश्च मेसौमनसश्च मेभद्रं च मेश्रेयश्च मे
वस्यश्च मेयशश्च मेभगश्च मेद्रविणं च मे
यन्ता च मेधर्ता च मेक्षेमश्च मेधृतिश्च मे
विश्वं च मेमहश्च मेसंविच्च मेज्ञात्रं च मे
सूश्च मेप्रसूश्च मेसीरं च मेलयश्च म ऋतं च
मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मेजीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मेसुगं च
मेशयनं च मेसूषा च मेसुदिनं च मे॥
ॐ शान्तिः शान्तिः शान्तिः ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment