Sri Rudram Namakam Lyrics in Sanskrit | Rudram Namakam in Sanskrit

Rate this post

Sri Rudram Namakam Lyrics in Sanskrit, Rudram Namakam in Sanskrit

श्री रुद्रं नामकं भगवते शिवाय समर्पितं स्तोत्रं रुद्रम् इति अपि प्रसिद्धम् अस्ति । चतुर्णां प्राचीनतमानां हिन्दुशास्त्रेषु अन्यतमस्य यजुर्वेदस्य भागः अस्ति ।

नामकं अक्षरशः “नामानि” इति अनुवादयति, भगवान् शिवस्य शतशः उपनामानि, उपाधिः च सन्ति । प्रत्येकं उपाधिं दिव्यस्य विशिष्टं पक्षं, गुणं, कार्यं वा वर्णयति । एतेषां नामानां जपेन वा पाठेन वा भक्ताः शिवस्य आशीर्वादं नानाप्रयोजनार्थं तस्य प्रसादं कर्तुं लक्ष्यं कुर्वन्ति ।

अत्र श्रीरुद्रं नामकस्य विच्छेदः अस्ति :

  • श्री रुद्रम् : शिवस्य उग्रपक्षं रुद्रं प्रति केन्द्रितं यजुवेदस्य विशिष्टं भागं निर्दिशति ।
  • नामकम् : शाब्दिकरूपेण “नामानि” इति अनुवादयति तथा च श्रीरुद्रमस्य शिवस्य विविधनामानि उपनामानि च जपयति इति खण्डं निर्दिशति।
  • संरचना : नामकं एकादशधा जप्यते, प्रत्येकं भगवतः शिवस्य भिन्नरूपं वा प्रकटीकरणं वा केन्द्रितं भवति ।
  • लाभः- भक्तानां मतं यत् नामकमस्य जपेन शान्तिः, समृद्धिः, मुक्तिः इत्यादयः आध्यात्मिकलाभाः प्राप्तुं शक्यन्ते । क्षमायाचनेन, भयस्य पराजयेन, सुस्वास्थ्यप्राप्तेः च सह सम्बद्धम् अस्ति ।
  • महत्त्वम् : श्री रुद्रं नामकं हिन्दुधर्मस्य अन्तः एकं शक्तिशाली पवित्रं च जपं मन्यते। प्रायः विशेषसंस्कारेषु, अनुष्ठानेषु च पठ्यते ।

नामकं शिवस्य अनेकनामगुणानां सूचीं कृत्वा आह्वानं करोति। प्रत्येकं नाम भगवतः भिन्नं पक्षं गुणं वा सूचयति । श्रीरुद्रं नामकम् जपः शिवस्य मनः प्रसन्नं करोति, आशीर्वादं आनयति, नकारात्मकतां च दूरयति इति विश्वासः अस्ति ।

Sri Rudram Namakam Lyrics in Sanskrit

॥ श्री रुद्रप्रश्नः नमकम् ॥

॥ अथ श्रीरुद्रप्रश्नः ॥
श्री गुरुभ्योनमः । हरिः ओ३म् ।
ॐ गणानां त्वा गणपतिꣳ हवामहेकविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥

॥ ॐ नमोभगवतेरुद्राय ॥
नमस्तेरुद्रमन्यव उतोत इषवेनमः ।
नमस्तेअस्तुधन्वनेबाहुभ्यामुत तेनमः ॥ ११॥

यात इषुः शिवतमा शिवं बभूव तेधनुः ।
शिवा शरव्या या तव तया नोरुद्र मृडय ॥ १२॥

या तेरुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १३॥

यामिषुं गिरिशंत हस्तेबिभर्ष्यस्तवे।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥ १४॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १५॥

अध्यवोचदधि वक्ता प्रथमोदैव्योभिषक् ।
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १६॥

असौयस्ताम्रोअरुण उत बभ्रुः सुमंगलः ।
येचेमारुद्रा अभितोदिक्षु।
श्रिताः सहस्रशोऽवैषाहेड ईमहे॥ १७॥

असौयोऽवसर्पति नीलग्रीवोविलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टोमृडयाति नः ॥ १८॥

नमोअस्तुनीलग्रीवाय सहस्राक्षाय मीढुषे।
अथोयेअस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ १९॥

प्रमुंच धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ।
याश्च तेहस्त इषवः परा ता भगवोवप ॥ ११०॥

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवोनः सुमना भव ॥ १११॥

विज्यं धनुः कपर्दिनोविशल्योबाणवा उत ।
अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ ११२॥

या तेहेतिर्मीढुष्टम हस्तेबभूव तेधनुः ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज ॥ ११३॥

नमस्तेअस्त्वायुधायानातताय धृष्णवे।
उभाभ्यामुत तेनमोबाहुभ्यां तव धन्वने॥ ११४॥

परि तेधन्वनोहेतिरस्मान्व्रुणक्तु विश्वतः ।
अथोय इषुधिस्तवारेअस्मन्निधेहि तम् ॥ ११५॥

नमस्तेअस्तुभगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय var त्रिकालाग्नि
नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ॥ २०॥

नमोहिरण्यबाहवेसेनान्येदिशां च पतयेनमोनमो
वृक्षेभ्योहरिकेशेभ्यः पशूनां पतयेनमोनमः
सस्पिञ्चराय त्विषीमतेपथीनां पतयेनमोनमो
बभ्लुशाय विव्याधिनेऽन्नानां पतयेनमोनमो
हरिकेशायोपवीतिनेपुष्टानां पतयेनमोनमो
भवस्य हेत्यैजगतां पतयेनमोनमो
रुद्रायातताविनेक्षेत्राणां पतयेनमोनमः
सूतायाहन्त्याय वनानां पतयेनमोनमः ॥ २१॥

रोहिताय स्थपतयेवृक्षाणां पतयेनमोनमो
मन्त्रिणेवाणिजाय कक्षाणां पतयेनमोनमो
भुवंतयेवारिवस्कृतायौषधीनां पतयेनमोनम
उच्चैर्घोषायाक्रन्दयतेपत्तीनां पतयेनमोनमः
कृत्स्नवीताय धावतेसत्वनां पतयेनमः ॥ २२॥

नमः सहमानाय निव्याधिन आव्याधिनीनां
पतयेनमोनमः
ककुभाय निषङ्गिणेस्तेनानां पतयेनमोनमो
निषङ्गिण इषुधिमतेतस्कराणां पतयेनमोनमो
वञ्चतेपरिवञ्चतेस्तायूनां पतयेनमोनमो
निचेरवेपरिचरायारण्यानां पतयेनमोनमः
सृकाविभ्योजिघासद्भ्योमुष्णतां पतयेनमोनमो
ऽसिमद्भ्योनक्तं चरद्भ्यः प्रकृन्तानां पतयेनमोनम
उष्णीषिणेगिरिचराय कुलुञ्चानां पतयेनमोनमः ॥ ३१॥

इषुमद्भ्योधन्वाविभ्यश्च वोनमोनम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वोनमोनम
आयच्छद्भ्योविसृजद्भ्यश्च वोनमोनमो
ऽस्यद्भ्योविद्ध्यद्भ्यश्च वोनमोनम
आसीनेभ्यः शयानेभ्यश्च वोनमोनमः
स्वपद्भ्योजाग्रद्भ्यश्च वोनमोनम
स्तिष्ठद्भ्योधावद्भ्यश्च वोनमोनमः
सभाभ्यः सभापतिभ्यश्च वोनमोनमो
अश्वेभ्योऽश्वपतिभ्यश्च वोनमः ॥ ३२॥

नम आव्यधिनीभ्योविविध्यन्तीभ्यश्च वोनमोनम
उगणाभ्यस्तृहतीभ्यश्च वोनमोनमो
गृत्सेभ्योग्रुत्सपतिभ्यश्च वोनमोनमो
व्रातेभ्योव्रातपतिभ्यश्च वोनमोनमो
गणेभ्योगणपतिभ्यश्च वोनमोनमो
विरूपेभ्योविश्वरूपेभ्यश्च वोनमोनमो
महद्भ्यः क्षुल्लकेभ्यश्च वोनमोनमो
रथिभ्योऽरथेभ्यश्च वोनमोनमोरथेभ्यः ॥ ४१॥

रथपतिभ्यश्च वोनमोनमः
सेनाभ्यः सेननिभ्यश्च वोनमोनमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वोनमोनम
स्तक्षभ्योरथकारेभ्यश्च वोनमोनमः
कुलालेभ्यः कर्मारेभ्यश्च वोनमोनमः
पुञ्जिष्टेभ्योनिषादेभ्यश्च वोनमोनम
इषुकृद्भ्योधन्वकृद्भ्यश्च वोनमोनमो
म्रुगयुभ्यः श्वनिभ्यश्च वोनमोनमः
श्वभ्यः श्वपतिभ्यश्च वोनमः ॥ ४२॥

नमोभवाय च रुद्राय च नमः शर्वाय च पशुपतयेच
नमोनीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिनेच व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वनेच
नमोगिरिशाय च शिपिविष्टाय च
नमोमीढुष्टमाय चेषुमतेच नमोह्रस्वाय च वामनाय च
नमोबृहतेच वर्षीयसेच
नमोवृद्धाय च संवृद्ध्वनेच ॥ ५१॥

नमोअग्रियाय च प्रथमाय च नम आशवे चाजिराय च
नम्ः शीघ्रियाय च शीभ्याय च
नम् ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ॥ ५२॥

नमोज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमोमध्यमाय चापगल्भाय च
नमोजघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमोयाम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमोवन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च ॥ ६१॥

नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दतेच
नमोवर्मिणेच वरूथिनेच
नमोबिल्मिनेच कवचिनेच
नमः श्रुताय च श्रुतसेनाय च ॥ ६२॥

नमोदुन्दुभ्याय चाहनन्याय च नमोधृष्णवेच प्रमृशाय च
नमोदूताय च प्रहिताय च नमोनिषङ्गिणेचेषुधिमतेच
नमस्तीक्ष्णेषवेचायुधिनेच नमः स्वायुधाय च सुधन्वनेच
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च नमोनाद्याय च वैशन्ताय च ॥ ७१॥

नमः कूप्याय चावट्याय च नमोवर्ष्याय चावर्ष्याय च
नमोमेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च
नमोवात्याय च रेष्मियाय च
नमोवास्तव्याय च वास्तुपाय च ॥ ७२॥

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतयेच नम उग्राय च भीमाय च
नमोअग्रेवधाय च दूरेवधाय च
नमोहन्त्रेच हनीयसेच नमोवृक्षेभ्योहरिकेशेभ्यो
नमस्ताराय नमः शंभवेच मयोभवेच
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च ॥ ८१॥

नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः
सिकत्याय च प्रवाह्याय च ॥ ८२॥

नम इरिण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिनेच पुलस्तयेच
नमोगोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमोहृदय्याय च निवेष्प्याय च
नमः पाꣳसव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमोलोप्याय चोलप्याय च ॥ ९१॥

नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नतेच
नम आख्खिदतेच प्रख्खिदतेच
नमोवः किरिकेभ्योदेवाना हृदयेभ्यो
नमोविक्षीणकेभ्योनमोविचिन्वत्केभ्यो
नम आनिर्हतेभ्योनम आमीवत्केभ्यः ॥ ९२॥

द्रापेअन्धसस्पतेदरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्मारोमोएषां
किंचनाममत् ॥ १०१॥

या तेरुद्र शिवा तनूः शिवा विश्वाह भेषजी ।
शिवा रुद्रस्य भेषजी तया नोमृड जीवसे॥ १०२॥
इमारुद्राय तवसेकपर्दिनेक्षयद्वीराय प्रभरामहेमतिम् ।
यथा नः शमसद्द्विपदेचतुष्पदेविश्वं पुष्टं ग्रामे
आस्मिन्ननातुरम् ॥ १०३॥

मृडा नोरुद्रोतनोमयस्कृधि क्षयद्वीराय नमसा विधेम ते।
यच्छं च योश्च मनुरायजेपिता तदश्याम तव रुद्र प्रणीतौ॥ १०४॥

मा नोमहान्तमुत मा नोअर्भकं
मा न उक्षन्तमुत मा न उक्षितम् ।
मा नोवधीः पितरं मोत मातरं प्रिया मा
नस्तनुवोरुद्र रीरिषः ॥ १०५॥

मानस्तोके तनयेमा न आयुषि मा नोगोषु
मा नोअश्वेषुरीरिषः ।
वीरान्मा नोरुद्र भामितोऽवधीर्हविष्मन्तो
नमसा विधेम ते॥ १०६॥

आरात्तेगोघ्न उत्त पूरुषघ्नेक्षयद्वीराय
सुम्नमस्मेतेअस्तु।
रक्षा च नोअधि च देव ब्रूह्यथा च नः
शर्म यच्छ द्विबर्हाः ॥ १०७॥

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् ।
म्रुडा जरित्रेरुद्र स्तवानोअन्यन्ते
अस्मन्निवपन्तुसेनाः ॥ १०८॥

परिणोरुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय
तनयाय म्रुडय ॥ १०९॥

मीढुष्टम शिवतम शिवोनः सुमना भव ।
परमेव्रुक्ष आयुधं निधाय कृत्तिं वसान
आचर पिनाकं विभ्रदागहि ॥ १०१०॥

विकिरिद विलोहित नमस्तेअस्तुभगवः ।
यास्तेसहस्रहेतयोऽन्यमस्मन्निवपन्तुताः ॥ १०११॥

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानोभगवः पराचीना मुखा कृधि ॥ १०१२॥

सहस्राणि सहस्रशोयेरुद्रा अधि भूम्याम् ।
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ १११॥

अस्मिन् महत्यर्णवेऽन्तरिक्षेभवा अधि ॥ ११२॥

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ ११३॥

नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥ ११४॥

येवृक्षेषुसस्पिंजरा नीलग्रीवा विलोहिताः ॥ ११५॥

येभूतानामधिपतयोविशिखासः कपर्दिनः ॥ ११६॥

येअन्नेषुविविध्यन्ति पात्रेषुपिबतोजनान् ॥ ११७॥

येपथां पथिरक्षय ऐलबृदा यव्युधः ॥ ११८॥

येतीर्थानि प्रचरन्ति सृकावन्तोनिषङ्गिणः ॥ ११९॥

य एतावन्तश्च भूयासश्च दिशोरुद्रा वितस्थिरे
तेषासहस्रयोजने। अवधन्वानि तन्मसि ॥ १११०॥

नमोरुद्रेभ्योयेपृथिव्यां ये। अन्तरिक्षे
येदिवि येषामन्नं वातोवर्षमिषवस्तेभ्योदश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्तेनोमृडयन्तुतेयं द्विष्मोयश्च नोद्वेष्टि
तं वोजम्भेदधामि ॥ ११११॥

त्र्यंबकं यजामहेसुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ १॥

योरुद्रोअग्नौयोअप्सुय ओषधीषु।
योरुद्रोविश्वा भुवनाऽऽविवेश
तस्मैरुद्राय नमोअस्तु॥ २॥

तमुष्टुहि यः स्विषुः सुधन्वा योविश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहेसौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥ ३॥

अयं मेहस्तोभगवानयं मेभगवत्तरः ।
अयं मेविश्वभेषजोऽय शिवाभिमर्शनः ॥ ४॥

येतेसहस्रमयुतं पाशा मृत्योमर्त्याय हन्तवे।
तान् यज्ञस्य मायया सर्वानव यजामहे।
मृत्यवेस्वाहा मृत्यवेस्वाहा ॥ ५॥

ॐ नमोभगवतेरुद्राय विष्णवेमृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रोमा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ ६॥

नमोरुद्राय विष्णवेमृत्युर्मे पाहि
॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां
चतुर्थकाण्डेपंचमः प्रपाठकः ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment