Totakashtakam Lyrics in Sanskrit | Thotaka Ashtakam Lyrics in Sanskrit

Rate this post

Totakashtakam Lyrics in Sanskrit: तोतकाष्टकम् अष्टश्लोकयुक्तं संस्कृते भक्तिस्तोत्रम् अस्ति । अष्टमशताब्द्याः पूज्यस्य दार्शनिकस्य हिन्दुधर्मस्य धर्मशास्त्रज्ञस्य च आदिशङ्कराचार्यस्य समर्पितं स्तुतिगीतम् अस्ति ।

तोतकाष्टकस्य लेखकत्वं तोतकाचार्य इति अपि उच्यते । गीतेषु आदिशङ्कराचार्यस्य प्रज्ञायाः, विशेषतः आत्मसाक्षात्कारस्य, यथार्थस्य स्वरूपस्य च विषये गहनं श्रद्धां प्रकटितम् अस्ति । भक्तः शङ्करं प्रार्थयति यत् सः तेषां मार्गदर्शकः भवतु, एताः गहनाः अवधारणाः अवगन्तुं सामर्थ्यं च तेभ्यः प्रदातुम्।

अत्र केचन अतिरिक्तबिन्दवः भवद्भ्यः रोचकाः भवेयुः।

  • “अष्टकम्” इति पदस्य एव संस्कृते “अष्टश्लोकाः” इति अर्थः अस्ति, अतः “तोतकाष्टकम्” इत्यस्य अक्षरशः अनुवादः “तोटकस्य अष्टश्लोकः” इति भवति ।
  • हिन्दुधर्मस्य अद्वैतवेदान्तविद्यालयस्य अन्तः तोतकाष्टकं महत्त्वपूर्णः ग्रन्थः इति मन्यते, यस्य स्थापनायाः श्रेयः शङ्करस्य अस्ति ।

Totakashtakam Lyrics in Sanskrit

शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ।
श्री शंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्
तं तोटकं वार्तिककारमन्यानस्मद्गुरून् संततमानतोऽस्मि ॥

विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत् कथितार्थनिधे ।
हृदये कलये विमलं चरणं
भव शङ्कर देशिक मे शरणम् ॥ १ ॥

करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम् ।
रचयाखिलदर्शनतत्त्वविदं
भव शङ्कर देशिक मे शरणम् ॥ २ ॥

भवता जनता सुहिता भविता
निजबोधविचारण चारुमते ।
कलयेश्वरजीवविवेकविदं भव
शङ्कर देशिक मे शरणम् ॥ ३ ॥

भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोहमहाजलधिं
भव शङ्कर देशिक मे शरणम् ॥ ४ ॥

सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शङ्कर देशिक मे शरणम् ॥ ५ ॥

जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्कर देशिक मे शरणम् ॥ ६ ॥

गुरुपुङ्गव पुङ्गवकेतन ते
समतामयतां नहि कोऽपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे
भव शङ्कर देशिक मे शरणम् ॥ ७ ॥

विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्कर देशिक मे शरणम् ॥ ८ ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment