Vande Mataram Lyrics in Sanskrit | Vande Mataram in Sanskrit Lyrics

Rate this post

Vande Mataram Lyrics in Sanskrit: “वन्दे मातरम्” इति भारतस्य राष्ट्रगीतम् । “अहं त्वां नमामि मातः” इति अनुवादः, मातृभूमिस्य कृते शक्तिशाली स्तोत्रम् अस्ति ।

बाङ्किमचन्द्रचटर्जी इत्यनेन १८७० तमे वर्षे मूलतः बङ्गलाभाषायां संस्कृतभाषायां च काव्यस्य रचना कृता । भारतीयस्वातन्त्र्य-आन्दोलनस्य समये अस्य अपारं लोकप्रियता प्राप्ता, स्वातन्त्र्यसेनानीनां कृते सङ्घटन-आह्वानं जातम् । तत्कालीनाः औपनिवेशिकशासकाः आङ्ग्लराजः अस्य गीतस्य एकीकरणीयस्य विद्रोहीत्वस्य च कारणेन किञ्चित्कालं यावत् प्रतिबन्धं अपि कृतवन्तः ।

काव्यस्य प्रथमद्वयं श्लोकं १९३७ तमे वर्षे राष्ट्रगीतरूपेण स्वीकृतम्, यद्यपि तस्मात् पूर्वमपि भारतीयस्वतन्त्रता-आन्दोलने अस्य काव्यस्य महती भूमिका आसीत् । आङ्ग्लशासने वन्देमातरम् इति गायनम् औपनिवेशिकसर्वकारेण प्रतिषिद्धम् आसीत्, परन्तु तत् केवलं प्रतिरोधस्य प्रतीकरूपेण तस्य लोकप्रियतां प्रवर्धयति स्म ।

गीतं भारतप्रेमस्य च गहनं भावम् उद्दीपयति । तत्र भूमिः उर्वरशीतलसमृद्धा, विद्याधर्मबलस्य भूमिः इति वर्णिता अस्ति । भारतं देवी, रक्षिका, वरदा च इति च चित्रितम् अस्ति ।

यद्यपि पूर्णकविता अत्यन्तं दीर्घा अस्ति तथापि प्रथमद्वयं श्लोकं आधिकारिकतया भारतस्य राष्ट्रगीतरूपेण १९५० तमे वर्षे स्वीकृतम् ।अद्यत्वे अपि भारते देशभक्तेः राष्ट्रगौरवस्य च महत्त्वपूर्णं प्रतीकं “वन्दे मातरम्” अस्ति

Vande Mataram Lyrics in Sanskrit

वन्दे मातरम्

सुजलां सुफलां मलयजशीतलाम्
शस्यशामलां मातरम् ।

वन्दे मातरम्

शुभ्रज्योत्स्नापुलकितयामिनीं
फुल्लकुसुमितद्रुमदलशोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम् ।। १ ।।

वन्दे मातरम्

कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले
कोटि-कोटि-भुजैर्धृत-खरकरवाले,
अबला केन मा एत बले ।
बहुबलधारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरम् ।। २ ।।

वन्दे मातरम्

तुमि विद्या, तुमि धर्म तुमि हृदि,
तुमि मर्म त्वं हि प्राणा:
शरीरे बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे मातरम् ।। ३ ।।

वन्दे मातरम्

त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी वाणी विद्यादायिनी,
नमामि त्वाम् नमामि कमलां
अमलां अतुलां सुजलां सुफलां मातरम् ।। ४ ।।

वन्दे मातरम्

श्यामलां सरलां सुस्मितां
भूषितां धरणीं भरणीं मातरम् ।। ५ ।।

वन्दे मातरम्

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment