Venkatesa Ashtakam Lyrics in Sanskrit from Sri Brahmanda Purane | Venkatesho Vasudeva Lyrics in Sanskrit

Rate this post

Venkatesho Vasudeva Lyrics in Sanskrit, Venkatesawara Ashtakam Lyrics in Sanskrit from Sri Brahmanda Purane Brahma-Narada Samvadhe Venkatagiri Mahatmye Srimad Venkatesha stotram

वेङ्कटेशो , वासुदेव, प्राध्युम्नो , अमिथ विक्रम, .
संकर्षणो अनिरुधाश्च सेषद्री पटिरेव च |१|

जनार्धन , पद्मनाभो , वेंकटाचल वासना, .
श्रुति कार्थ , जगन्नाथो, माधवो, भक्त वथसल |2|

गोविन्दो , गोपथिः , कृष्णः , केसवो , गरुडद्वाजः,
वरहो, वामनश्चैव , नारायण , अधोक्षज |३|

श्रीदरा , पुण्डरीकाक्ष , सर्व देव स्थूथो हरि, .
श्री नरसिंहो , महा सिंह, सूत्रकार पुराथन |4|

5.रामनाथो महि भारत, भूधर , पुरुषोथमा, .
चोल पुथ्रा प्रिय संथो , ब्रह्मदीनं वर प्राधा |५|

श्रीनिधि सर्व भूमिनाम् भयकरुथ , भय नासना, .
श्री रामो रामभद्राश्च भव भन्धिका मोचका |६|

भूतवासो गिरिवासः , श्रीनिवासः , श्रीयपथिः, २.
अच्युथनन्थ गोविन्दो विष्णुर् वेङ्कटनायक |७|

सर्व देवैक सारनम् , सर्व देवैक दैवथम्, .
समस्त देव कवचम् , सर्व देव शिकामणि |८|

फल श्रुति

इथिधां कीर्तिथं यस्य विष्णोर् अमिथ थेजसा,
त्रिकाल या पादेन् नित्यं पापं थास्य न विद्याथे |९|

राजद्वारे पदेथ घोरे संगरामे रिपु संकते,
भूत सर्प पिसच्छ्धि भयं नस्थि कदचना |10|

अपुत्रो लभथे पुथ्रान् , निर्धनो धनवन भवेत्, .
रोगर्थो मुच्यथे रोगथ, भधो मुच्यथे भंडानाथ |11|

याद्याधि इष्टथमं लोके तत्हत् प्रपोनाथ्य असंसा,
ऐश्वर्यं, राजा सनमानं , भुक्ति , मुक्ति फल प्रदम् |12|

विष्णोर् लोकैक सोपानं सर्व दुःखैका नासनं,
सर्व ईश्वरीय प्रधां निर्णाम सर्व ममगला करक |13|

मायावी परमण्डं थ्यक्थ्वा वैकुण्ड मुथमं,
स्वामी पुष्कारणी थेरे रामाय सह मोधाथे | १४|

कल्याणद्भूत गाथराय , कमितार्थ प्रदायिने, .
श्रीमद् वेंकट नाधाय , श्रीनिवासाय मंगलम् |15|

|| इथि श्री ब्रह्माण्ड पुराणे , ब्रह्म-नारद संवादम्, वेंकटगिरी महातमये,
श्रीमद् वेङ्कटेश स्तोत्रं सम्पूरणं ||

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment